The Basic Principles Of sidh kunjika
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः
देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि
रात के समय ये पाठ ज्यादा फलदायी माना गया है.
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
मारणं मोहनं वश्यं स्तंभनोच्चाटनादिकम् ।
दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्
यस्तु कुंजिकया देविहीनां सप्तशतीं पठेत्।
iti śrīrudrayāmalē gaurītantrē śiva pārvatī saṁvādē kuñjikā stōtraṁ sampūrṇam
श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्
Kunjika basically signifies “one thing overgrown or hidden by advancement or rising more info items.” Siddha indicates perfection.
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः।।